통합대장경

036_0623_a_01L
천수천안관세음보살대신주본(千手千眼觀世音菩薩大神呪本)
- 대비경(大悲經) 중권에서 간추림 -


금강지(金剛智) 한역
김영덕 번역


나모살마 아야 나모라다나 다라 야야 나막아미다바야다타아다야
曩慕薩麽二合惹耶那謨囉怛娜二合哆囉二合夜耶娜莫阿弭馱皤耶怛他誐多耶
라하디삼먁삼몯다야나막아 리야바로기뎨새바 라야모디사다바 야마
囉賀羝三藐三勃馱耶那莫阿唎夜嚩𡀔枳帝濕嚩二合囉耶母地些怛嚩二合耶莽
하사다바 야마하가로니가야나마마하사다마바라 바다야모디사다바
賀些怛嚩二合耶莽賀迦嚕聹迦耶娜麽莽賀些他摩跛囉二合鉢哆耶母地些怛嚩
야마하사다바 야마하가로니가야나모바 가바뎨미보라미마나소바라
耶莽賀些怛嚩二合耶莽賀迦嚕聹迦耶那謨薄誐嚩帝尾補扌羅尾莽那素鉢羅
디-띠 다싱 켸야 소리야사다사하사라아디리가바라 바바바싣다
底瑟恥二合多僧企夜二合素唎耶舍哆娑訶薩囉阿羝唎迦鉢囉二合婆嚩婆悉哆
모리대예 마하마니마구타군다리다리니바가바뎨바나마바나예살바로가
慕㗚帶曳二合莽賀麽抳莽矩吒軍荼囉陀哩泥薄誐嚩帝鉢納麽播拏曳薩嚩路迦
바야샤마나야미미타 바야뇩카삼마비샤미사다 살바사다바 바리모
播耶舍摩那耶尾尾陀皤野耨佉三摩鞞舍尾瑟吒二合薩嚩薩怛嚩二合跛哩慕
자나야다냐- 타옴모로보바마하로가갈라나다마싣디미라바타라미나샤
者那耶怛儞也二合他唵勃嚕部嚩莽賀𡀔迦羯囉拏怛麽悉底弭囉鉢吒囉尾娜舍
나가라야라아니볘 사모하라 라사마가사사가로사가살바 바야뇩카눌
那迦囉耶邏我儞吠二合灑慕賀惹攞奢麽迦奢些迦𡀔叉迦薩嚩跛耶耨佉訥
아디바라 샤마나가라야사마다타아다사마만다나갈라사바사다바샤 바
誐底鉢囉二合舍麽那迦囉耶薩麽怛他誐哆些摩滿馱那羯囉薩嚩薩怛嚩舍
리보로가사마사다바 삼마시바사갈라이혜예혜마하모디사다바 바라
唎布𡀔迦薩麽薩怛嚩二合三摩始嚩些羯囉伊醯曳醯莽賀母地些怛嚩二合嚩囉
나바나마로가삼 보다마하가로니가아타마구타릉가리다시라종마니갈나
娜鉢訥摩路迦糝二合步多莽賀迦嚕聹迦惹吒莽矩吒楞紇㗚多始囉從摩抳羯曩
가라야다바바미라볘여리야릉하리다샤리라아미다바이나가마라릉가리다
迦囉若多嚩嚩爾囉吠女哩耶楞紇㗚多舍利囉阿弭跢婆爾那迦麽扌羅楞紇㗚多
바라 바라나라나 리마하아나샤다사하사라아미라사다가야마하모디사
鉢囉二合嚩囉那囉那哩莽賀惹那舍多娑訶薩囉阿尾扌羅使多迦耶莽賀母地些
다바 미다마미다마미다샤야미다사야마하연다라 하례사가라 타바마
怛嚩二合尾馱麽尾馱麽尾馱舍耶尾馱舍耶莽賀演怛囉二合訖㘑奢迦嚩吒婆末
다싱사라자라가바라 마타나 보로사바나마 보로사나아 보로사사
馱僧娑囉遮囉迦鉢囉二合莽他那二合布嚧沙鉢納摩二合布嚧沙那誐二合布嚧沙娑
아라미라아미라아소탄다바리마리다다마다마사마사마도로도로바라 샤
誐囉味囉惹味囉惹素誕多鉢哩勿哩多馱摩馱摩娑摩娑摩度嚕度嚕鉢囉二合
사야바라 샤사야기리기리비리비리기리기리조로조로모로모로모유모유
薩耶鉢囉二合舍薩耶祁哩祇哩婢哩婢哩只里只里祖嚕祖嚕母嚕母嚕母庾母庾
민자민자락사락사마마 사마사다바 남자사마사예박 도나도나미도
悶者悶者𡀔叉𡀔叉麽麽稱名薩麽些怛嚩喃者薩麽娑曳弊毘藥反度那度那尾度
미도도나도로도로가야가야가다야가다야하사하사바라하사바라하사가례
那尾度那度嚕度嚕伽耶伽耶伽馱耶伽馱耶賀娑賀娑鉢囉賀娑鉢囉賀娑羯㘑
사바 사나마마샤 아라아라싱아라싱아라도로티도로티마하만다라기라
奢嚩些那麽麽寫稱名荷囉荷囉僧荷囉僧荷囉度嚕致度嚕致莽賀曼拏扌羅枳囉
나샤다바라 셰가바바사미사나사마가마하모디사다바 바라나사바
拏舍哆鉢囉二合細迦嚩婆娑尾沙那捨麽迦莽賀母地薩怛嚩二合嚩囉娜娑嚩二合

1)
036_0623_a_01L千手千眼觀世音菩薩大身呪本 出大悲經中卷 大唐贈開府儀同三司謚大弘教三藏沙門 金剛智奉 詔譯曩慕薩麽二合惹耶那謨囉怛娜二合哆囉二合夜耶娜莫阿弭馱皤耶怛他誐多耶囉賀羝三藐三勃馱耶那莫阿唎夜嚩枳帝濕嚩二合囉耶母地 些 怛嚩 二合耶莽賀 些 怛嚩二合耶莽賀迦嚕聹迦耶娜麽莽賀些他摩跛囉 二合鉢哆耶母地 些 怛二合耶莽賀 些 怛嚩 二合耶莽賀迦嚕聹迦耶那謨薄誐嚩帝尾補攞尾莽那素鉢囉二合底瑟恥二合多僧企夜二合素唎耶舍哆娑訶薩囉阿羝唎迦鉢囉二合婆嚩婆悉哆慕㗚帶曳二合莽賀麽抳莽矩咤軍荼囉陁哩泥薄誐嚩帝鉢納麽播拏曳薩嚩路迦播耶舍摩那耶尾尾陁皤野耨佉三摩鞞舍尾瑟咤二合薩嚩薩怛嚩二合跛哩慕者那耶怛你也二合他唵勃嚕部嚩莽賀迦羯囉拏怛麽悉底弭囉鉢咤囉尾娜舍那迦囉耶邏我你吠二合灑慕賀惹攞奢麽迦奢些迦叉迦薩嚩跛耶耨佉訥誐底鉢囉二合舍麽那迦囉耶薩麽怛他誐哆 些 摩滿馱那羯囉薩嚩薩怛嚩舍鉢唎布迦薩麽薩怛嚩二合三摩始嚩些羯囉伊醯曳醯莽賀母地些怛嚩二合嚩囉娜鉢納摩路迦糝二合步多莽賀迦嚕聹迦惹咤莽矩咤楞紇㗚多始囉徙摩抳羯曩迦囉若多嚩嚩爾囉吠女哩耶楞紇㗚多舍利囉阿弭跢婆爾那迦麽攞楞紇㗚多鉢囉二合嚩囉那囉那哩莽賀惹那舍多娑訶薩囉阿尾攞使多迦耶莽賀母地 些 怛 嚩 二合尾馱麽尾馱麽尾馱舍耶尾馱舍耶莽賀演怛囉二合訖㘑奢迦嚩咤婆末馱僧娑囉遮囉迦鉢囉二合莽他那二合布嚧沙鉢納摩二合布嚧沙那誐二合布嚧沙娑誐囉味囉惹味囉惹素誕多鉢哩勿哩多馱摩馱摩娑摩娑摩度嚕度嚕鉢囉二合舍薩耶鉢囉二合舍薩耶祁哩祇哩婢哩婢哩只里只里祖嚕祖嚕母嚕母嚕母庾母庾悶者悶者叉叉麽麽稱名麽些怛嚩喃者薩麽娑曳弊毘藥反度那度那尾度那尾度那度嚕度嚕伽耶伽耶伽馱耶伽馱耶賀娑賀娑鉢囉賀娑鉢囉賀娑羯㘑奢嚩些那麽麽寫稱名荷囉荷囉僧荷囉僧荷囉度嚕致度嚕致莽賀曼拏攞抧囉拏舍哆鉢囉二合細迦嚩婆娑尾沙那捨麽迦莽賀母地薩怛嚩二合囉娜娑嚩二合千手千眼觀世音菩薩大身呪本丙午歲高麗國大藏都監奉勅雕造
  1. 1)산스크리트로 namaḥ sarvatathāgatāya namo radnatrayāya namo amitābhāya tathāgatāya arhate samyaksaṃbuddhaya namaḥ āryaava -lokiteśvarāya bodhisatvāya mahāsatvāya mahākāruṇikāya namo mahāsthamaprastāya bodhisatvāya mahāsatvāya mahākāruṇikāya namo bipulabimala supratiṣṭhitasaṃghāya sūryaśatasahasra atririka prabhaababhāsitamutraye mahāmaṇi mukuṭa kuṇṭaladhāraṇi bhaga -vate padma pāṇaye sarvalokaabhaya śamanāya bibodhano -khasame biṣamiṣṭa sarvasatva barimocanāya tad yathā oṃ bhurbhuba mahālokakarāṇāṃ nathāmasiddhe mira bhadrabi -nāśanākaraya raktābisara mahāmohajvaraśamaka śasaka rakṣaka sarvapāpadurgate praśamakana karāya sarvatathāgata saṃbodhanakara hehe mahābodhisatvā bharatapadma lokasaṃbhuta mahākāruṇika jaḍamukuṭālaṃkṛta śāriraṃ maṇi kanakalasyate vajra baiḍūryā -laṃkrita śāriraṃ amitabhaśina kamalālāṃkritaprabharaṇa laricana mahāduna naranariśatasahasra abhilaśitakaya mahābodhisatvāya bidhama bidhama binaśāya binaśaya mahāyantukleśakabata praba -nna saṃbasala cakrabarakara mathāna puruṣabaduma buruṣanaka puruṣasāgara bhira bhira śāyā suyanta suyanta bara bara dama dama sama sama duru duru praśasāya praśasāya giri giri biri biri ciri ciri muru muru muyu muyu muya muya muñca muñca dhuna dhuna bidhuna bidhuna dhuru dhuru gayā gayā gadhāya gadhāya hasa hasa prahasa prahasa bhita bhita kleśsabasana mamasya hara hara saṃhara saṃhara duruti duruti mahāmantra duruti karaṇaśatabarasika bhababasi naśamaka mahābodhisatvāparata svāhā이다.